Original

ब्रह्मणा संपरित्यक्तो मृत इत्युच्यते नरः ।स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् ।तैरेव न विजानाति प्राणमाहारसंभवम् ॥ २३ ॥

Segmented

ब्रह्मणा सम्परित्यक्तो मृत इति उच्यते नरः स्रोतोभिः यैः विजानाति इन्द्रिय-अर्थान् शरीर-भृत् तैः एव न विजानाति प्राणम् आहार-संभवम्

Analysis

Word Lemma Parse
ब्रह्मणा ब्रह्मन् pos=n,g=n,c=3,n=s
सम्परित्यक्तो सम्परित्यज् pos=va,g=m,c=1,n=s,f=part
मृत मृ pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
स्रोतोभिः स्रोतस् pos=n,g=n,c=3,n=p
यैः यद् pos=n,g=n,c=3,n=p
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
शरीर शरीर pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
तैः तद् pos=n,g=n,c=3,n=p
एव एव pos=i
pos=i
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
प्राणम् प्राण pos=n,g=m,c=2,n=s
आहार आहार pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s