Original

शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते ।निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः ॥ २२ ॥

Segmented

शरीरम् च जहाति एव निरुच्छ्वासः च दृश्यते निरूष्मा स निरुच्छ्वासो निःश्रीको गत-चेतनः

Analysis

Word Lemma Parse
शरीरम् शरीर pos=n,g=n,c=2,n=s
pos=i
जहाति हा pos=v,p=3,n=s,l=lat
एव एव pos=i
निरुच्छ्वासः निरुच्छ्वास pos=a,g=m,c=1,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
निरूष्मा निरूष्मन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
निरुच्छ्वासो निरुच्छ्वास pos=a,g=m,c=1,n=s
निःश्रीको निःश्रीक pos=a,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s