Original

यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः ।स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् ॥ २१ ॥

Segmented

यः स पञ्चसु भूतेषु प्राण-अपाने व्यवस्थितः स गच्छति ऊर्ध्व-गः वायुः कृच्छ्रात् मुक्त्वा शरीरिणम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पञ्चसु पञ्चन् pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
प्राण प्राण pos=n,comp=y
अपाने अपान pos=n,g=m,c=7,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
ऊर्ध्व ऊर्ध्व pos=a,comp=y
गः pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
मुक्त्वा मुच् pos=vi
शरीरिणम् शरीरिन् pos=n,g=m,c=2,n=s