Original

भिन्नसंधिरथ क्लेदमद्भिः स लभते नरः ।यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति ।शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ॥ २० ॥

Segmented

भिन्न-संधिः अथ क्लेदम् अद्भिः स लभते नरः यथा पञ्चसु भूतेषु संश्रि-त्वम् निगच्छति शैत्यात् प्रकुपितः काये तीव्र-वायु-समीरितः

Analysis

Word Lemma Parse
भिन्न भिद् pos=va,comp=y,f=part
संधिः संधि pos=n,g=m,c=1,n=s
अथ अथ pos=i
क्लेदम् क्लेद pos=n,g=m,c=2,n=s
अद्भिः अप् pos=n,g=n,c=3,n=p
तद् pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
यथा यथा pos=i
पञ्चसु पञ्चन् pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
संश्रि संश्रि pos=va,comp=y,f=part
त्वम् त्व pos=n,g=n,c=2,n=s
निगच्छति निगम् pos=v,p=3,n=s,l=lat
शैत्यात् शैत्य pos=n,g=n,c=5,n=s
प्रकुपितः प्रकुप् pos=va,g=m,c=1,n=s,f=part
काये काय pos=n,g=m,c=7,n=s
तीव्र तीव्र pos=a,comp=y
वायु वायु pos=n,comp=y
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part