Original

काश्यप उवाच ।कथं शरीरं च्यवते कथं चैवोपपद्यते ।कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ॥ २ ॥

Segmented

काश्यप उवाच कथम् शरीरम् च्यवते कथम् च एव उपपद्यते कथम् कष्टात् च संसारात् संसरन् परिमुच्यते

Analysis

Word Lemma Parse
काश्यप काश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
शरीरम् शरीर pos=n,g=n,c=1,n=s
च्यवते च्यु pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
pos=i
एव एव pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
कष्टात् कष्ट pos=a,g=m,c=5,n=s
pos=i
संसारात् संसार pos=n,g=m,c=5,n=s
संसरन् संसृ pos=va,g=m,c=1,n=s,f=part
परिमुच्यते परिमुच् pos=v,p=3,n=s,l=lat