Original

जातीमरणसंविग्नाः सततं सर्वजन्तवः ।दृश्यन्ते संत्यजन्तश्च शरीराणि द्विजर्षभ ॥ १८ ॥

Segmented

जाति-मरण-संविग्नाः सततम् सर्व-जन्तवः दृश्यन्ते संत्यज् च शरीराणि द्विजर्षभ

Analysis

Word Lemma Parse
जाति जाती pos=n,comp=y
मरण मरण pos=n,comp=y
संविग्नाः संविज् pos=va,g=m,c=1,n=p,f=part
सततम् सततम् pos=i
सर्व सर्व pos=n,comp=y
जन्तवः जन्तु pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
संत्यज् संत्यज् pos=va,g=m,c=1,n=p,f=part
pos=i
शरीराणि शरीर pos=n,g=n,c=2,n=p
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s