Original

ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् ।शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु ।वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ॥ १७ ॥

Segmented

ततः स वेदनः सद्यो जीवः प्रच्यवते क्षरन् शरीरम् त्यजते जन्तुः छिद्यमानेषु मर्मसु वेदनाभिः परीत-आत्मा तद् विद्धि द्विजसत्तम

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
वेदनः वेदना pos=n,g=m,c=1,n=s
सद्यो सद्यस् pos=i
जीवः जीव pos=n,g=m,c=1,n=s
प्रच्यवते प्रच्यु pos=v,p=3,n=s,l=lat
क्षरन् क्षर् pos=va,g=m,c=1,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=2,n=s
त्यजते त्यज् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
छिद्यमानेषु छिद् pos=va,g=n,c=7,n=p,f=part
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
वेदनाभिः वेदना pos=n,g=f,c=3,n=p
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s