Original

अत्यर्थं बलवानूष्मा शरीरे परिकोपितः ।भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च ॥ १६ ॥

Segmented

अत्यर्थम् बलवान् ऊष्मा शरीरे परिकोपितः भिनत्ति जीव-स्थानानि तानि मर्माणि विद्धि च

Analysis

Word Lemma Parse
अत्यर्थम् अत्यर्थम् pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
ऊष्मा ऊष्मन् pos=n,g=m,c=1,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
परिकोपितः परिकोपय् pos=va,g=m,c=1,n=s,f=part
भिनत्ति भिद् pos=v,p=3,n=s,l=lat
जीव जीव pos=n,comp=y
स्थानानि स्थान pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
pos=i