Original

ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ॥ १५ ॥

Segmented

ऊष्मा प्रकुपितः काये तीव्र-वायु-समीरितः शरीरम् अनुपर्येति सर्वान् प्राणान् रुणद्धि वै

Analysis

Word Lemma Parse
ऊष्मा ऊष्मन् pos=n,g=m,c=1,n=s
प्रकुपितः प्रकुप् pos=va,g=m,c=1,n=s,f=part
काये काय pos=n,g=m,c=7,n=s
तीव्र तीव्र pos=a,comp=y
वायु वायु pos=n,comp=y
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=2,n=s
अनुपर्येति अनुपरी pos=v,p=3,n=s,l=lat
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
रुणद्धि रुध् pos=v,p=3,n=s,l=lat
वै वै pos=i