Original

तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा ।जीवितं प्रोच्यमानं तद्यथावदुपधारय ॥ १४ ॥

Segmented

तस्य तैः कारणैः जन्तोः शरीरात् च्यवते यथा जीवितम् प्रोच्यमानम् तद् यथावद् उपधारय

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तैः तद् pos=n,g=n,c=3,n=p
कारणैः कारण pos=n,g=n,c=3,n=p
जन्तोः जन्तु pos=n,g=m,c=6,n=s
शरीरात् शरीर pos=n,g=n,c=5,n=s
च्यवते च्यु pos=v,p=3,n=s,l=lat
यथा यथा pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s
प्रोच्यमानम् प्रवच् pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
यथावद् यथावत् pos=i
उपधारय उपधारय् pos=v,p=2,n=s,l=lot