Original

रसातियुक्तमन्नं वा दिवास्वप्नं निषेवते ।अपक्वानागते काले स्वयं दोषान्प्रकोपयन् ॥ १२ ॥

Segmented

रस-अति युक्तम् अन्नम् वा दिवास्वप्नम् निषेवते अपक्व-अनागते काले स्वयम् दोषान् प्रकोपयन्

Analysis

Word Lemma Parse
रस रस pos=n,comp=y
अति अति pos=i
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=2,n=s
वा वा pos=i
दिवास्वप्नम् दिवास्वप्न pos=n,g=m,c=2,n=s
निषेवते निषेव् pos=v,p=3,n=s,l=lat
अपक्व अपक्व pos=a,comp=y
अनागते अनागत pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
स्वयम् स्वयम् pos=i
दोषान् दोष pos=n,g=m,c=2,n=p
प्रकोपयन् प्रकोपय् pos=va,g=m,c=1,n=s,f=part