Original

व्यायाममतिमात्रं वा व्यवायं चोपसेवते ।सततं कर्मलोभाद्वा प्राप्तं वेगविधारणम् ॥ ११ ॥

Segmented

व्यायामम् अतिमात्रम् वा व्यवायम् च उपसेवते सततम् कर्म-लोभात् वा प्राप्तम् वेग-विधारणम्

Analysis

Word Lemma Parse
व्यायामम् व्यायाम pos=n,g=m,c=2,n=s
अतिमात्रम् अतिमात्र pos=a,g=m,c=2,n=s
वा वा pos=i
व्यवायम् व्यवाय pos=n,g=m,c=2,n=s
pos=i
उपसेवते उपसेव् pos=v,p=3,n=s,l=lat
सततम् सततम् pos=i
कर्म कर्मन् pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
वा वा pos=i
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
वेग वेग pos=n,comp=y
विधारणम् विधारण pos=n,g=n,c=2,n=s