Original

दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च ।गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ॥ १० ॥

Segmented

दुष्ट-अन्नम् विषम-अन्नम् च सो ऽन्योन्येन विरोधि च गुरु वा अपि समम् भुङ्क्ते न अति जीर्णे ऽपि वा पुनः

Analysis

Word Lemma Parse
दुष्ट दुष् pos=va,comp=y,f=part
अन्नम् अन्न pos=n,g=n,c=2,n=s
विषम विषम pos=a,comp=y
अन्नम् अन्न pos=n,g=n,c=2,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽन्योन्येन अन्योन्य pos=n,g=n,c=3,n=s
विरोधि विरोधिन् pos=a,g=n,c=2,n=s
pos=i
गुरु गुरु pos=a,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
समम् सम pos=n,g=n,c=2,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
pos=i
अति अति pos=i
जीर्णे जृ pos=va,g=n,c=7,n=s,f=part
ऽपि अपि pos=i
वा वा pos=i
पुनः पुनर् pos=i