Original

वासुदेव उवाच ।ततस्तस्योपसंगृह्य पादौ प्रश्नान्सुदुर्वचान् ।पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः ॥ १ ॥

Segmented

वासुदेव उवाच ततस् तस्य उपसंगृह्य पादौ प्रश्नान् सु दुर्वचान् पप्रच्छ तान् च सर्वान् स प्राह धर्म-भृताम् वरः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
उपसंगृह्य उपसंग्रह् pos=vi
पादौ पाद pos=n,g=m,c=2,n=d
प्रश्नान् प्रश्न pos=n,g=m,c=2,n=p
सु सु pos=i
दुर्वचान् दुर्वच pos=a,g=m,c=2,n=p
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s