Original

श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् ।धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ॥ ९ ॥

Segmented

श्रावितः त्वम् मया गुह्यम् ज्ञापितः च सनातनम् धर्मम् स्वरूपिणम् पार्थ सर्व-लोकान् च शाश्वतान्

Analysis

Word Lemma Parse
श्रावितः श्रावय् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
ज्ञापितः ज्ञापय् pos=va,g=m,c=1,n=s,f=part
pos=i
सनातनम् सनातन pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
स्वरूपिणम् स्वरूपिन् pos=a,g=m,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p