Original

एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत ।परिष्वज्य महातेजा वचनं वदतां वरः ॥ ८ ॥

Segmented

एवम् उक्तवान् ततस् कृष्णः फल्गुनम् प्रत्यभाषत परिष्वज्य महा-तेजाः वचनम् वदताम् वरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
परिष्वज्य परिष्वज् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s