Original

मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो ।भवांश्च द्वारकां गन्ता नचिरादिव माधव ॥ ७ ॥

Segmented

मम कौतूहलम् तु अस्ति तेषु अर्थेषु पुनः प्रभो भवान् च द्वारकाम् गन्ता नचिराद् इव माधव

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
तु तु pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
पुनः पुनर् pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
गन्ता गम् pos=v,p=3,n=s,l=lrt
नचिराद् नचिरात् pos=i
इव इव pos=i
माधव माधव pos=n,g=m,c=8,n=s