Original

यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् ।तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ॥ ६ ॥

Segmented

यत् तु तद् भवता प्रोक्तम् तदा केशव सौहृदात् तत् सर्वम् पुरुष-व्याघ्र नष्टम् मे नष्ट-चेतसः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
केशव केशव pos=n,g=m,c=8,n=s
सौहृदात् सौहृद pos=n,g=n,c=5,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
नष्टम् नश् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
नष्ट नश् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=6,n=s