Original

बहु मन्ये च ते बुद्धिं भृशं संपूजयामि च ।येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ॥ ४३ ॥

Segmented

बहु मन्ये च ते बुद्धिम् भृशम् सम्पूजयामि च येन अहम् भवता बुद्धो मेधावी हि असि काश्यप

Analysis

Word Lemma Parse
बहु बहु pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
भृशम् भृशम् pos=i
सम्पूजयामि सम्पूजय् pos=v,p=1,n=s,l=lat
pos=i
येन येन pos=i
अहम् मद् pos=n,g=,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
बुद्धो बुध् pos=va,g=m,c=1,n=s,f=part
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
काश्यप काश्यप pos=n,g=m,c=8,n=s