Original

भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण ।परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् ॥ ४२ ॥

Segmented

भृशम् प्रीतो ऽस्मि भवतः चारित्रेन विचक्षण परिपृच्छ यावद् भवते भाषेयम् यत् ते ईप्सितम्

Analysis

Word Lemma Parse
भृशम् भृशम् pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भवतः भवत् pos=a,g=m,c=6,n=s
चारित्रेन चारित्र pos=n,g=n,c=3,n=s
विचक्षण विचक्षण pos=a,g=m,c=8,n=s
परिपृच्छ परिप्रच्छ् pos=v,p=2,n=s,l=lot
यावद् यावत् pos=i
भवते भवत् pos=a,g=m,c=4,n=s
भाषेयम् भाष् pos=v,p=1,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part