Original

यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः ।अभिजाने च तदहं यदर्थं मा त्वमागतः ।अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ॥ ४१ ॥

Segmented

यत् ईप्सुः उपपन्नः त्वम् तस्य कालो ऽयम् आगतः अभिजाने च तद् अहम् यद्-अर्थम् मा त्वम् आगतः अचिरात् तु गमिष्यामि येन अहम् त्वाम् अचूचुदम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
ईप्सुः ईप्सु pos=a,g=m,c=1,n=s
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
अभिजाने अभिज्ञा pos=v,p=1,n=s,l=lat
pos=i
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मा मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
अचिरात् अचिरात् pos=i
तु तु pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
येन येन pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अचूचुदम् चुद् pos=v,p=1,n=s,l=lun