Original

नाहं पुनरिहागन्ता मर्त्यलोकं परंतप ।प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ॥ ४० ॥

Segmented

न अहम् पुनः इह आगन्ता मर्त्य-लोकम् परंतप प्रीतो ऽस्मि ते महा-प्राज्ञैः ब्रूहि किम् करवाणि ते

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
इह इह pos=i
आगन्ता आगम् pos=v,p=3,n=s,l=lrt
मर्त्य मर्त्य pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s