Original

ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः ।निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ॥ ४ ॥

Segmented

ततः प्रतीतः कृष्णेन सहितः पाण्डवो ऽर्जुनः निरीक्ष्य ताम् सभाम् रम्याम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
निरीक्ष्य निरीक्ष् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan