Original

ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च ।लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ।ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया ॥ ३७ ॥

Segmented

ततः कदाचिन् निर्वेदात् निकारात् निकृतेन च लोकतन्त्रम् परित्यक्तम् दुःख-आर्तेन भृशम् मया ततः सिद्धिः इयम् प्राप्ता प्रसादाद् आत्मनो मया

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिन् कदाचिद् pos=i
निर्वेदात् निर्वेद pos=n,g=m,c=5,n=s
निकारात् निकार pos=n,g=m,c=5,n=s
निकृतेन निकृ pos=va,g=m,c=3,n=s,f=part
pos=i
लोकतन्त्रम् लोकतन्त्र pos=n,g=n,c=1,n=s
परित्यक्तम् परित्यज् pos=va,g=n,c=1,n=s,f=part
दुःख दुःख pos=n,comp=y
आर्तेन आर्त pos=a,g=m,c=3,n=s
भृशम् भृशम् pos=i
मया मद् pos=n,g=,c=3,n=s
ततः ततस् pos=i
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s