Original

जरा रोगाश्च सततं वासनानि च भूरिशः ।लोकेऽस्मिन्ननुभूतानि द्वंद्वजानि भृशं मया ॥ ३६ ॥

Segmented

जरा रोगाः च सततम् वासनानि च भूरिशः लोके ऽस्मिन्न् अनुभूतानि द्वन्द्व-जानि भृशम् मया

Analysis

Word Lemma Parse
जरा जरा pos=n,g=f,c=1,n=s
रोगाः रोग pos=n,g=m,c=1,n=p
pos=i
सततम् सततम् pos=i
वासनानि वासन pos=n,g=n,c=1,n=p
pos=i
भूरिशः भूरिशस् pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन्न् इदम् pos=n,g=m,c=7,n=s
अनुभूतानि अनुभू pos=va,g=n,c=1,n=p,f=part
द्वन्द्व द्वंद्व pos=n,comp=y
जानि pos=a,g=n,c=1,n=p
भृशम् भृशम् pos=i
मया मद् pos=n,g=,c=3,n=s