Original

अवमानाः सुकष्टाश्च परतः स्वजनात्तथा ।शारीरा मानसाश्चापि वेदना भृशदारुणाः ॥ ३४ ॥

Segmented

अवमानाः सु कष्टाः च परतः स्व-जनात् तथा शारीरा मानस च अपि वेदना भृश-दारुणाः

Analysis

Word Lemma Parse
अवमानाः अवमान pos=n,g=m,c=1,n=p
सु सु pos=i
कष्टाः कष्ट pos=a,g=m,c=1,n=p
pos=i
परतः परतस् pos=i
स्व स्व pos=a,comp=y
जनात् जन pos=n,g=m,c=5,n=s
तथा तथा pos=i
शारीरा शारीर pos=a,g=f,c=1,n=p
मानस मानस pos=a,g=f,c=1,n=p
pos=i
अपि अपि pos=i
वेदना वेदना pos=n,g=f,c=1,n=p
भृश भृश pos=a,comp=y
दारुणाः दारुण pos=a,g=f,c=1,n=p