Original

प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह ।धननाशश्च संप्राप्तो लब्ध्वा दुःखेन तद्धनम् ॥ ३३ ॥

Segmented

प्रियैः विवासो बहुशः संवासः च अप्रियैः सह धन-नाशः च सम्प्राप्तो लब्ध्वा दुःखेन तद् धनम्

Analysis

Word Lemma Parse
प्रियैः प्रिय pos=a,g=m,c=3,n=p
विवासो विवास pos=n,g=m,c=1,n=s
बहुशः बहुशस् pos=i
संवासः संवास pos=n,g=m,c=1,n=s
pos=i
अप्रियैः अप्रिय pos=a,g=m,c=3,n=p
सह सह pos=i
धन धन pos=n,comp=y
नाशः नाश pos=n,g=m,c=1,n=s
pos=i
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
लब्ध्वा लभ् pos=vi
दुःखेन दुःख pos=n,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s