Original

मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः ।सुखानि च विचित्राणि दुःखानि च मयानघ ॥ ३२ ॥

Segmented

मातरो विविधा दृष्टाः पितरः च पृथग्विधाः सुखानि च विचित्राणि दुःखानि च मया अनघ

Analysis

Word Lemma Parse
मातरो मातृ pos=n,g=f,c=1,n=p
विविधा विविध pos=a,g=f,c=1,n=p
दृष्टाः दृश् pos=va,g=f,c=1,n=p,f=part
पितरः पितृ pos=n,g=,c=1,n=p
pos=i
पृथग्विधाः पृथग्विध pos=a,g=m,c=1,n=p
सुखानि सुख pos=n,g=n,c=1,n=p
pos=i
विचित्राणि विचित्र pos=a,g=n,c=1,n=p
दुःखानि दुःख pos=n,g=n,c=1,n=p
pos=i
मया मद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s