Original

ततः कंचित्सभोद्देशं स्वर्गोद्देशसमं नृप ।यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ॥ ३ ॥

Segmented

ततः कंचित् सभ-उद्देशम् स्वर्ग-उद्देश-समम् नृप यदृच्छया तौ मुदितौ जग्मतुः स्व-जन-आवृतौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
कंचित् कश्चित् pos=n,g=m,c=2,n=s
सभ सभा pos=n,comp=y
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
स्वर्ग स्वर्ग pos=n,comp=y
उद्देश उद्देश pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
तौ तद् pos=n,g=m,c=1,n=d
मुदितौ मुद् pos=va,g=m,c=1,n=d,f=part
जग्मतुः गम् pos=v,p=3,n=d,l=lit
स्व स्व pos=a,comp=y
जन जन pos=n,comp=y
आवृतौ आवृ pos=va,g=m,c=1,n=d,f=part