Original

न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः ।स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः ॥ २९ ॥

Segmented

न क्वचित् सुखम् अत्यन्तम् न क्वचिद् शाश्वती स्थितिः स्थानात् च महतो भ्रंशो दुःख-लब्धात् पुनः पुनः

Analysis

Word Lemma Parse
pos=i
क्वचित् क्वचिद् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=1,n=s
pos=i
क्वचिद् क्वचिद् pos=i
शाश्वती शाश्वत pos=a,g=f,c=1,n=s
स्थितिः स्थिति pos=n,g=f,c=1,n=s
स्थानात् स्थान pos=n,g=n,c=5,n=s
pos=i
महतो महत् pos=a,g=n,c=5,n=s
भ्रंशो भ्रंश pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
लब्धात् लभ् pos=va,g=n,c=5,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i