Original

विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः ।गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् ॥ २८ ॥

Segmented

विविधैः कर्मभिः तात पुण्य-योगैः च केवलैः गच्छन्ति इह गतिम् मर्त्या देव-लोके ऽपि च स्थितिम्

Analysis

Word Lemma Parse
विविधैः विविध pos=a,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
तात तात pos=n,g=m,c=8,n=s
पुण्य पुण्य pos=a,comp=y
योगैः योग pos=n,g=m,c=3,n=p
pos=i
केवलैः केवल pos=a,g=m,c=3,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
इह इह pos=i
गतिम् गति pos=n,g=f,c=2,n=s
मर्त्या मर्त्य pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
pos=i
स्थितिम् स्थिति pos=n,g=f,c=2,n=s