Original

प्रीतात्मा चोपपन्नश्च श्रुतचारित्रसंयुतः ।भावेन तोषयच्चैनं गुरुवृत्त्या परंतपः ॥ २६ ॥

Segmented

प्रीत-आत्मा च उपपन्नः च श्रुत-चारित्र-संयुतः भावेन तोषयत् च एनम् गुरु-वृत्त्या परंतपः

Analysis

Word Lemma Parse
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
pos=i
श्रुत श्रुत pos=n,comp=y
चारित्र चारित्र pos=n,comp=y
संयुतः संयुत pos=a,g=m,c=1,n=s
भावेन भाव pos=n,g=m,c=3,n=s
तोषयत् तोषय् pos=v,p=3,n=s,l=lan
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
गुरु गुरु pos=n,comp=y
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s