Original

विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् ।परिचारेण महता गुरुं वैद्यमतोषयत् ॥ २५ ॥

Segmented

विस्मितः च अद्भुतम् दृष्ट्वा काश्यपः तम् द्विजोत्तमम् परिचारेण महता गुरुम् वैद्यम् अतोषयत्

Analysis

Word Lemma Parse
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
pos=i
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
काश्यपः काश्यप pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्विजोत्तमम् द्विजोत्तम pos=n,g=m,c=2,n=s
परिचारेण परिचार pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
वैद्यम् वैद्य pos=n,g=m,c=2,n=s
अतोषयत् तोषय् pos=v,p=3,n=s,l=lan