Original

तं समासाद्य मेधावी स तदा द्विजसत्तमः ।चरणौ धर्मकामो वै तपस्वी सुसमाहितः ।प्रतिपेदे यथान्यायं भक्त्या परमया युतः ॥ २४ ॥

Segmented

तम् समासाद्य मेधावी स तदा द्विजसत्तमः चरणौ धर्म-कामः वै तपस्वी सु समाहितः प्रतिपेदे यथान्यायम् भक्त्या परमया युतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
चरणौ चरण pos=n,g=m,c=2,n=d
धर्म धर्म pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
वै वै pos=i
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
यथान्यायम् यथान्यायम् pos=i
भक्त्या भक्ति pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s