Original

संभाषमाणमेकान्ते समासीनं च तैः सह ।यदृच्छया च गच्छन्तमसक्तं पवनं यथा ॥ २३ ॥

Segmented

सम्भाषमाणम् एकान्ते समासीनम् च तैः सह यदृच्छया च गच्छन्तम् असक्तम् पवनम् यथा

Analysis

Word Lemma Parse
सम्भाषमाणम् सम्भाष् pos=va,g=m,c=2,n=s,f=part
एकान्ते एकान्त pos=n,g=m,c=7,n=s
समासीनम् समास् pos=va,g=m,c=2,n=s,f=part
pos=i
तैः तद् pos=n,g=m,c=3,n=p
सह सह pos=i
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
pos=i
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
असक्तम् असक्त pos=a,g=m,c=2,n=s
पवनम् पवन pos=n,g=m,c=2,n=s
यथा यथा pos=i