Original

अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः ।तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ॥ २२ ॥

Segmented

अन्तर्धान-गति-ज्ञम् च श्रुत्वा तत्त्वेन काश्यपः तथा एव अन्तर्हितैः सिद्धैः यान्तम् चक्र-धरैः सह

Analysis

Word Lemma Parse
अन्तर्धान अन्तर्धान pos=n,comp=y
गति गति pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
pos=i
श्रुत्वा श्रु pos=vi
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
काश्यपः काश्यप pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अन्तर्हितैः अन्तर्धा pos=va,g=m,c=3,n=p,f=part
सिद्धैः सिद्ध pos=n,g=m,c=3,n=p
यान्तम् या pos=va,g=m,c=2,n=s,f=part
चक्र चक्र pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
सह सह pos=i