Original

चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् ।दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः ॥ २१ ॥

Segmented

चरन्तम् मुक्त-वत् सिद्धम् प्रशान्तम् संयत-इन्द्रियम् दीप्यमानम् श्रिया ब्राह्म्या क्रममाणम् च सर्वशः

Analysis

Word Lemma Parse
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
मुक्त मुच् pos=va,comp=y,f=part
वत् वत् pos=i
सिद्धम् सिद्ध pos=n,g=m,c=2,n=s
प्रशान्तम् प्रशम् pos=va,g=m,c=2,n=s,f=part
संयत संयम् pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
ब्राह्म्या ब्राह्म pos=a,g=f,c=3,n=s
क्रममाणम् क्रम् pos=va,g=m,c=2,n=s,f=part
pos=i
सर्वशः सर्वशस् pos=i