Original

वैशंपायन उवाच ।कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् ।तस्यां सभायां रम्यायां विजहार मुदा युतः ॥ २ ॥

Segmented

वैशंपायन उवाच कृष्णेन सहितः पार्थः स्व-राज्यम् प्राप्य केवलम् तस्याम् सभायाम् रम्यायाम् विजहार मुदा युतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
केवलम् केवल pos=a,g=n,c=2,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
रम्यायाम् रम्य pos=a,g=f,c=7,n=s
विजहार विहृ pos=v,p=3,n=s,l=lit
मुदा मुद् pos=n,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s