Original

कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः ।आससाद द्विजं कंचिद्धर्माणामागतागमम् ॥ १८ ॥

Segmented

कश्चिद् विप्रः तपः-युक्तः काश्यपो धर्म-वित्तमः आससाद द्विजम् कंचिद् धर्माणाम् आगत-आगमम्

Analysis

Word Lemma Parse
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
काश्यपो काश्यप pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
द्विजम् द्विज pos=n,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
आगत आगम् pos=va,comp=y,f=part
आगमम् आगम pos=n,g=m,c=2,n=s