Original

अस्माभिः परिपृष्टश्च यदाह भरतर्षभ ।दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ॥ १५ ॥

Segmented

अस्माभिः परिपृष्टवान् च यद् आह भरत-ऋषभ दिव्येन विधिना पार्थ तत् शृणुष्व अविचारयत्

Analysis

Word Lemma Parse
अस्माभिः मद् pos=n,g=,c=3,n=p
परिपृष्टवान् परिप्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
यद् यद् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दिव्येन दिव्य pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अविचारयत् अविचारयत् pos=a,g=m,c=1,n=s