Original

आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिंदम ।ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ॥ १४ ॥

Segmented

आगच्छद् ब्राह्मणः कश्चित् स्वर्ग-लोकात् अरिंदम ब्रह्म-लोकात् च दुर्धर्षः सो ऽस्माभिः पूजितो ऽभवत्

Analysis

Word Lemma Parse
आगच्छद् आगम् pos=v,p=3,n=s,l=lan
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽस्माभिः मद् pos=n,g=,c=3,n=p
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan