Original

परं हि ब्रह्म कथितं योगयुक्तेन तन्मया ।इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ॥ १२ ॥

Segmented

परम् हि ब्रह्म कथितम् योग-युक्तेन तत् मया इतिहासम् तु वक्ष्यामि तस्मिन्न् अर्थे पुरातनम्

Analysis

Word Lemma Parse
परम् पर pos=n,g=n,c=1,n=s
हि हि pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
योग योग pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
तु तु pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s