Original

स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने ।न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ॥ ११ ॥

Segmented

स हि धर्मः सु पर्याप्तः ब्रह्मणः पद-वेदने न शक्यम् तत् मया भूयस् तथा वक्तुम् अशेषतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सु सु pos=i
पर्याप्तः पर्याप् pos=va,g=m,c=1,n=s,f=part
ब्रह्मणः ब्रह्मन् pos=n,g=n,c=6,n=s
पद पद pos=n,comp=y
वेदने वेदन pos=n,g=n,c=7,n=s
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
भूयस् भूयस् pos=i
तथा तथा pos=i
वक्तुम् वच् pos=vi
अशेषतः अशेषतस् pos=i