Original

अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् ।नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ॥ १० ॥

Segmented

अबुद्ध्वा यत् न गृह्णीथाः तत् मे सु महत् अप्रियम् नूनम् अश्रद्दधानो ऽसि दुर्मेधाः च असि पाण्डव

Analysis

Word Lemma Parse
अबुद्ध्वा अबुद्ध्वा pos=i
यत् यद् pos=n,g=n,c=2,n=s
pos=i
गृह्णीथाः ग्रह् pos=v,p=2,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
नूनम् नूनम् pos=i
अश्रद्दधानो अश्रद्दधान pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
दुर्मेधाः दुर्मेधस् pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s