Original

पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः ।कथाभिः शमयामास पार्थं शौरिर्जनार्दनः ॥ ९ ॥

Segmented

पुत्र-शोक-अभिसंतप्तम् ज्ञातीनाम् च सहस्रशः कथाभिः शमयामास पार्थम् शौरिः जनार्दनः

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तम् अभिसंतप् pos=va,g=m,c=2,n=s,f=part
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
कथाभिः कथा pos=n,g=f,c=3,n=p
शमयामास शमय् pos=v,p=3,n=s,l=lit
पार्थम् पार्थ pos=n,g=m,c=2,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s