Original

ऋषीणां देवतानां च वंशांस्तावाहतुस्तदा ।प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ ॥ ७ ॥

Segmented

ऋषीणाम् देवतानाम् च वंशान् तौ आहतुः तदा प्रीयमाणौ महात्मानौ पुराणाव् ऋषि-सत्तमौ

Analysis

Word Lemma Parse
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
देवतानाम् देवता pos=n,g=f,c=6,n=p
pos=i
वंशान् वंश pos=n,g=m,c=2,n=p
तौ तद् pos=n,g=m,c=1,n=d
आहतुः अह् pos=v,p=3,n=d,l=lit
तदा तदा pos=i
प्रीयमाणौ प्री pos=va,g=m,c=1,n=d,f=part
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
पुराणाव् पुराण pos=a,g=m,c=1,n=d
ऋषि ऋषि pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d