Original

शैलेषु रमणीयेषु पल्वलेषु नदीषु च ।चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने ॥ ४ ॥

Segmented

शैलेषु रमणीयेषु पल्वलेषु नदीषु च चङ्क्रम्यमाणौ संहृष्टौ अश्विनौ इव नन्दने

Analysis

Word Lemma Parse
शैलेषु शैल pos=n,g=m,c=7,n=p
रमणीयेषु रमणीय pos=a,g=m,c=7,n=p
पल्वलेषु पल्वल pos=n,g=n,c=7,n=p
नदीषु नदी pos=n,g=f,c=7,n=p
pos=i
चङ्क्रम्यमाणौ चङ्क्रम् pos=va,g=m,c=1,n=d,f=part
संहृष्टौ संहृष् pos=va,g=m,c=1,n=d,f=part
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
इव इव pos=i
नन्दने नन्दन pos=n,g=n,c=7,n=s