Original

इतीदमुक्तं स तदा महात्मना जनार्दनेनामितविक्रमोऽर्जुनः ।तथेति कृच्छ्रादिव वाचमीरयज्जनार्दनं संप्रतिपूज्य पार्थिव ॥ ३४ ॥

Segmented

इति इदम् उक्तम् स तदा महात्मना जनार्दनेन अमित-विक्रमः ऽर्जुनः तथा इति कृच्छ्राद् इव वाचम् ईरयज् जनार्दनम् सम्प्रतिपूज्य पार्थिव

Analysis

Word Lemma Parse
इति इति pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
जनार्दनेन जनार्दन pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
इव इव pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
ईरयज् ईरय् pos=v,p=3,n=s,l=lan
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
सम्प्रतिपूज्य सम्प्रतिपूजय् pos=vi
पार्थिव पार्थिव pos=n,g=m,c=8,n=s