Original

प्रयोजनं चापि निवासकारणे न विद्यते मे त्वदृते महाभुज ।स्थिता हि पृथ्वी तव पार्थ शासने गुरोः सुवृत्तस्य युधिष्ठिरस्य ह ॥ ३३ ॥

Segmented

प्रयोजनम् च अपि निवास-कारणे न विद्यते मे त्वद् ऋते महा-भुज स्थिता हि पृथ्वी तव पार्थ शासने गुरोः सु वृत्तस्य युधिष्ठिरस्य ह

Analysis

Word Lemma Parse
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
निवास निवास pos=n,comp=y
कारणे कारण pos=n,g=n,c=7,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
त्वद् त्वद् pos=n,g=,c=5,n=s
ऋते ऋते pos=i
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
पृथ्वी पृथ्वी pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
शासने शासन pos=n,g=n,c=7,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
सु सु pos=i
वृत्तस्य वृत्त pos=n,g=m,c=6,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
pos=i