Original

इदं शरीरं वसु यच्च मे गृहे निवेदितं पार्थ सदा युधिष्ठिरे ।प्रियश्च मान्यश्च हि मे युधिष्ठिरः सदा कुरूणामधिपो महामतिः ॥ ३२ ॥

Segmented

इदम् शरीरम् वसु यत् च मे गृहे निवेदितम् पार्थ सदा युधिष्ठिरे प्रियः च मान्यः च हि मे युधिष्ठिरः सदा कुरूणाम् अधिपो महामतिः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
वसु वसु pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
गृहे गृह pos=n,g=n,c=7,n=s
निवेदितम् निवेदय् pos=va,g=n,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
सदा सदा pos=i
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
मान्यः मानय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सदा सदा pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अधिपो अधिप pos=n,g=m,c=1,n=s
महामतिः महामति pos=a,g=m,c=1,n=s